Original

अर्जुन उवाच ।प्रीतोऽस्मि पुरुषव्याघ्र न भयं विद्यते तव ।सर्वान्नुदामि ते शत्रून्रणे रणविशारद ॥ २ ॥

Segmented

अर्जुन उवाच प्रीतो ऽस्मि पुरुष-व्याघ्र न भयम् विद्यते तव सर्वान् नुदामि ते शत्रून् रणे रण-विशारदैः

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
pos=i
भयम् भय pos=n,g=n,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
तव त्वद् pos=n,g=,c=6,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
नुदामि नुद् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
शत्रून् शत्रु pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s
रण रण pos=n,comp=y
विशारदैः विशारद pos=a,g=m,c=8,n=s