Original

योऽयं धुरं धुर्यवरो वामं वहति शोभनः ।तं मन्ये मेघपुष्पस्य जवेन सदृशं हयम् ॥ १९ ॥

Segmented

यो ऽयम् धुरम् धुर्य-वरः वामम् वहति शोभनः तम् मन्ये मेघपुष्पस्य जवेन सदृशम् हयम्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
धुरम् धुर pos=n,g=m,c=2,n=s
धुर्य धुर्य pos=n,comp=y
वरः वर pos=a,g=m,c=1,n=s
वामम् वाम pos=a,g=m,c=2,n=s
वहति वह् pos=v,p=3,n=s,l=lat
शोभनः शोभन pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
मेघपुष्पस्य मेघपुष्प pos=n,g=m,c=6,n=s
जवेन जव pos=n,g=m,c=3,n=s
सदृशम् सदृश pos=a,g=m,c=2,n=s
हयम् हय pos=n,g=m,c=2,n=s