Original

यस्य याते न पश्यन्ति भूमौ प्राप्तं पदं पदम् ।दक्षिणं यो धुरं युक्तः सुग्रीवसदृशो हयः ॥ १८ ॥

Segmented

यस्य याते न पश्यन्ति भूमौ प्राप्तम् पदम् पदम् दक्षिणम् यो धुरम् युक्तः सुग्रीव-सदृशः हयः

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
याते यात pos=n,g=n,c=7,n=s
pos=i
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
भूमौ भूमि pos=n,g=f,c=7,n=s
प्राप्तम् प्राप् pos=va,g=n,c=2,n=s,f=part
पदम् पद pos=n,g=n,c=2,n=s
पदम् पद pos=n,g=n,c=2,n=s
दक्षिणम् दक्षिण pos=a,g=m,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
धुरम् धुर pos=n,g=m,c=2,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
सुग्रीव सुग्रीव pos=n,comp=y
सदृशः सदृश pos=a,g=m,c=1,n=s
हयः हय pos=n,g=m,c=1,n=s