Original

अर्जुन उवाच ।भ्रातुर्नियोगाज्ज्येष्ठस्य संवत्सरमिदं व्रतम् ।चरामि ब्रह्मचर्यं वै सत्यमेतद्ब्रवीमि ते ॥ १२ ॥

Segmented

अर्जुन उवाच भ्रातुः नियोगात् ज्येष्ठस्य संवत्सरम् इदम् व्रतम् चरामि ब्रह्मचर्यम् वै सत्यम् एतद् ब्रवीमि ते

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
नियोगात् नियोग pos=n,g=m,c=5,n=s
ज्येष्ठस्य ज्येष्ठ pos=a,g=m,c=6,n=s
संवत्सरम् संवत्सर pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
व्रतम् व्रत pos=n,g=n,c=2,n=s
चरामि चर् pos=v,p=1,n=s,l=lat
ब्रह्मचर्यम् ब्रह्मचर्य pos=n,g=n,c=2,n=s
वै वै pos=i
सत्यम् सत्य pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s