Original

मन्ये त्वां क्लीबवेषेण चरन्तं शूलपाणिनम् ।गन्धर्वराजप्रतिमं देवं वापि शतक्रतुम् ॥ ११ ॥

Segmented

मन्ये त्वाम् क्लीब-वेषेण चरन्तम् शूलपाणिनम् गन्धर्वराज-प्रतिमम् देवम् वा अपि शतक्रतुम्

Analysis

Word Lemma Parse
मन्ये मन् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
क्लीब क्लीब pos=a,comp=y
वेषेण वेष pos=n,g=m,c=3,n=s
चरन्तम् चर् pos=va,g=m,c=2,n=s,f=part
शूलपाणिनम् शूलपाणिन् pos=n,g=m,c=2,n=s
गन्धर्वराज गन्धर्वराज pos=n,comp=y
प्रतिमम् प्रतिमा pos=n,g=m,c=2,n=s
देवम् देव pos=n,g=m,c=2,n=s
वा वा pos=i
अपि अपि pos=i
शतक्रतुम् शतक्रतु pos=n,g=m,c=2,n=s