Original

एवं वीराङ्गरूपस्य लक्षणैरुचितस्य च ।केन कर्मविपाकेन क्लीबत्वमिदमागतम् ॥ १० ॥

Segmented

एवम् वीर-अङ्ग-रूपस्य लक्षणैः उचितस्य च केन कर्म-विपाकेन क्लीब-त्वम् इदम् आगतम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
वीर वीर pos=n,comp=y
अङ्ग अङ्ग pos=n,comp=y
रूपस्य रूप pos=n,g=m,c=6,n=s
लक्षणैः लक्षण pos=n,g=n,c=3,n=p
उचितस्य उचित pos=a,g=m,c=6,n=s
pos=i
केन pos=n,g=m,c=3,n=s
कर्म कर्मन् pos=n,comp=y
विपाकेन विपाक pos=n,g=m,c=3,n=s
क्लीब क्लीब pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
आगतम् आगम् pos=va,g=n,c=1,n=s,f=part