Original

उत्तर उवाच ।आस्थाय विपुलं वीर रथं सारथिना मया ।कतमं यास्यसेऽनीकमुक्तो यास्याम्यहं त्वया ॥ १ ॥

Segmented

उत्तर उवाच आस्थाय विपुलम् वीर रथम् सारथिना मया कतमम् यास्यसे ऽनीकम् उक्तो यास्यामि अहम् त्वया

Analysis

Word Lemma Parse
उत्तर उत्तर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आस्थाय आस्था pos=vi
विपुलम् विपुल pos=a,g=m,c=2,n=s
वीर वीर pos=n,g=m,c=8,n=s
रथम् रथ pos=n,g=m,c=2,n=s
सारथिना सारथि pos=n,g=m,c=3,n=s
मया मद् pos=n,g=,c=3,n=s
कतमम् कतम pos=n,g=n,c=2,n=s
यास्यसे या pos=v,p=2,n=s,l=lrt
ऽनीकम् अनीक pos=n,g=n,c=2,n=s
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
यास्यामि या pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s