Original

उत्तर उवाच ।केनासि विजयो नाम केनासि श्वेतवाहनः ।किरीटी नाम केनासि सव्यसाची कथं भवान् ॥ ९ ॥

Segmented

उत्तर उवाच केन असि विजयो नाम केन असि श्वेतवाहनः किरीटी नाम केन असि सव्यसाची कथम् भवान्

Analysis

Word Lemma Parse
उत्तर उत्तर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
केन केन pos=i
असि अस् pos=v,p=2,n=s,l=lat
विजयो विजय pos=n,g=m,c=1,n=s
नाम नाम pos=i
केन केन pos=i
असि अस् pos=v,p=2,n=s,l=lat
श्वेतवाहनः श्वेतवाहन pos=n,g=m,c=1,n=s
किरीटी किरीटिन् pos=n,g=m,c=1,n=s
नाम नाम pos=i
केन केन pos=i
असि अस् pos=v,p=2,n=s,l=lat
सव्यसाची सव्यसाचिन् pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
भवान् भवत् pos=a,g=m,c=1,n=s