Original

उत्तर उवाच ।दश पार्थस्य नामानि यानि पूर्वं श्रुतानि मे ।प्रब्रूयास्तानि यदि मे श्रद्दध्यां सर्वमेव ते ॥ ७ ॥

Segmented

उत्तर उवाच दश पार्थस्य नामानि यानि पूर्वम् श्रुतानि मे प्रब्रूयाः तानि यदि मे श्रद्दध्याम् सर्वम् एव ते

Analysis

Word Lemma Parse
उत्तर उत्तर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दश दशन् pos=n,g=n,c=1,n=s
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
नामानि नामन् pos=n,g=n,c=1,n=p
यानि यद् pos=n,g=n,c=1,n=p
पूर्वम् पूर्वम् pos=i
श्रुतानि श्रु pos=va,g=n,c=1,n=p,f=part
मे मद् pos=n,g=,c=6,n=s
प्रब्रूयाः प्रब्रू pos=v,p=2,n=s,l=vidhilin
तानि तद् pos=n,g=n,c=2,n=p
यदि यदि pos=i
मे मद् pos=n,g=,c=6,n=s
श्रद्दध्याम् श्रद्धा pos=v,p=1,n=s,l=vidhilin
सर्वम् सर्व pos=n,g=n,c=2,n=s
एव एव pos=i
ते त्वद् pos=n,g=,c=4,n=s