Original

अश्वबन्धोऽथ नकुलः सहदेवस्तु गोकुले ।सैरन्ध्रीं द्रौपदीं विद्धि यत्कृते कीचका हताः ॥ ६ ॥

Segmented

अश्वबन्धो ऽथ नकुलः सहदेवः तु गोकुले सैरन्ध्रीम् द्रौपदीम् विद्धि यद्-कृते कीचका हताः

Analysis

Word Lemma Parse
अश्वबन्धो अश्वबन्ध pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
नकुलः नकुल pos=n,g=m,c=1,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
तु तु pos=i
गोकुले गोकुल pos=n,g=n,c=7,n=s
सैरन्ध्रीम् सैरन्ध्री pos=n,g=f,c=2,n=s
द्रौपदीम् द्रौपदी pos=n,g=f,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
यद् यद् pos=n,comp=y
कृते कृते pos=i
कीचका कीचक pos=n,g=m,c=1,n=p
हताः हन् pos=va,g=m,c=1,n=p,f=part