Original

यतस्त्वया कृतं पूर्वं विचित्रं कर्म दुष्करम् ।अतो भयं व्यतीतं मे प्रीतिश्च परमा त्वयि ॥ २३ ॥

Segmented

यतस् त्वया कृतम् पूर्वम् विचित्रम् कर्म दुष्करम् अतो भयम् व्यतीतम् मे प्रीतिः च परमा त्वयि

Analysis

Word Lemma Parse
यतस् यतस् pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
पूर्वम् पूर्वम् pos=i
विचित्रम् विचित्र pos=a,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
दुष्करम् दुष्कर pos=a,g=n,c=1,n=s
अतो अतस् pos=i
भयम् भय pos=n,g=n,c=1,n=s
व्यतीतम् व्यती pos=va,g=n,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
pos=i
परमा परम pos=a,g=f,c=1,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s