Original

वैशंपायन उवाच ।ततः पार्थं स वैराटिरभ्यवादयदन्तिकात् ।अहं भूमिंजयो नाम नाम्नाहमपि चोत्तरः ॥ २१ ॥

Segmented

वैशंपायन उवाच ततः पार्थम् स वैराटिः अभ्यवादयद् अन्तिकात् अहम् भूमिंजयो नाम नाम्ना अहम् अपि च उत्तरः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
पार्थम् पार्थ pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
वैराटिः वैराटि pos=n,g=m,c=1,n=s
अभ्यवादयद् अभिवादय् pos=v,p=3,n=s,l=lan
अन्तिकात् अन्तिक pos=n,g=n,c=5,n=s
अहम् मद् pos=n,g=,c=1,n=s
भूमिंजयो भूमिंजय pos=n,g=m,c=1,n=s
नाम नाम pos=i
नाम्ना नामन् pos=n,g=n,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
अपि अपि pos=i
pos=i
उत्तरः उत्तर pos=n,g=m,c=1,n=s