Original

कृष्ण इत्येव दशमं नाम चक्रे पिता मम ।कृष्णावदातस्य सतः प्रियत्वाद्बालकस्य वै ॥ २० ॥

Segmented

कृष्ण इति एव दशमम् नाम चक्रे पिता मम कृष्ण-अवदातस्य सतः प्रिय-त्वात् बालकस्य वै

Analysis

Word Lemma Parse
कृष्ण कृष्ण pos=n,g=m,c=1,n=s
इति इति pos=i
एव एव pos=i
दशमम् दशम pos=a,g=n,c=2,n=s
नाम नामन् pos=n,g=n,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
पिता पितृ pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
कृष्ण कृष्ण pos=a,comp=y
अवदातस्य अवदात pos=a,g=m,c=6,n=s
सतः अस् pos=va,g=m,c=6,n=s,f=part
प्रिय प्रिय pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
बालकस्य बालक pos=n,g=m,c=6,n=s
वै वै pos=i