Original

क्व नु स्विदर्जुनः पार्थः कौरव्यो वा युधिष्ठिरः ।नकुलः सहदेवश्च भीमसेनश्च पाण्डवः ॥ २ ॥

Segmented

क्व नु स्विद् अर्जुनः पार्थः कौरव्यो वा युधिष्ठिरः नकुलः सहदेवः च भीमसेनः च पाण्डवः

Analysis

Word Lemma Parse
क्व क्व pos=i
नु नु pos=i
स्विद् स्विद् pos=i
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
कौरव्यो कौरव्य pos=n,g=m,c=1,n=s
वा वा pos=i
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
नकुलः नकुल pos=n,g=m,c=1,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
pos=i
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s