Original

अहं दुरापो दुर्धर्षो दमनः पाकशासनिः ।तेन देवमनुष्येषु जिष्णुनामास्मि विश्रुतः ॥ १९ ॥

Segmented

अहम् दुरापो दुर्धर्षो दमनः पाकशासनिः तेन देव-मनुष्येषु जिष्णु-नामा अस्मि विश्रुतः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
दुरापो दुराप pos=a,g=m,c=1,n=s
दुर्धर्षो दुर्धर्ष pos=a,g=m,c=1,n=s
दमनः दमन pos=a,g=m,c=1,n=s
पाकशासनिः पाकशासन pos=n,g=m,c=1,n=s
तेन तेन pos=i
देव देव pos=n,comp=y
मनुष्येषु मनुष्य pos=n,g=m,c=7,n=p
जिष्णु जिष्णु pos=n,comp=y
नामा नामन् pos=n,g=m,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part