Original

पृथिव्यां चतुरन्तायां वर्णो मे दुर्लभः समः ।करोमि कर्म शुक्लं च तेन मामर्जुनं विदुः ॥ १८ ॥

Segmented

पृथिव्याम् चतुः-अन्तायाम् वर्णो मे दुर्लभः समः करोमि कर्म शुक्लम् च तेन माम् अर्जुनम् विदुः

Analysis

Word Lemma Parse
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
चतुः चतुर् pos=n,comp=y
अन्तायाम् अन्त pos=n,g=f,c=7,n=s
वर्णो वर्ण pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
दुर्लभः दुर्लभ pos=a,g=m,c=1,n=s
समः सम pos=n,g=m,c=1,n=s
करोमि कृ pos=v,p=1,n=s,l=lat
कर्म कर्मन् pos=n,g=n,c=2,n=s
शुक्लम् शुक्ल pos=a,g=n,c=2,n=s
pos=i
तेन तेन pos=i
माम् मद् pos=n,g=,c=2,n=s
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit