Original

उभौ मे दक्षिणौ पाणी गाण्डीवस्य विकर्षणे ।तेन देवमनुष्येषु सव्यसाचीति मां विदुः ॥ १७ ॥

Segmented

उभौ मे दक्षिणौ पाणी गाण्डीवस्य विकर्षणे तेन देव-मनुष्येषु सव्यसाची इति माम् विदुः

Analysis

Word Lemma Parse
उभौ उभ् pos=n,g=m,c=1,n=d
मे मद् pos=n,g=,c=6,n=s
दक्षिणौ दक्षिण pos=a,g=m,c=1,n=d
पाणी पाणि pos=n,g=m,c=1,n=d
गाण्डीवस्य गाण्डीव pos=n,g=n,c=6,n=s
विकर्षणे विकर्षण pos=n,g=n,c=7,n=s
तेन तेन pos=i
देव देव pos=n,comp=y
मनुष्येषु मनुष्य pos=n,g=m,c=7,n=p
सव्यसाची सव्यसाचिन् pos=n,g=m,c=1,n=s
इति इति pos=i
माम् मद् pos=n,g=,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit