Original

न कुर्यां कर्म बीभत्सं युध्यमानः कथंचन ।तेन देवमनुष्येषु बीभत्सुरिति मां विदुः ॥ १६ ॥

Segmented

न कुर्याम् कर्म बीभत्सम् युध्यमानः कथंचन तेन देव-मनुष्येषु बीभत्सुः इति माम् विदुः

Analysis

Word Lemma Parse
pos=i
कुर्याम् कृ pos=v,p=1,n=s,l=vidhilin
कर्म कर्मन् pos=n,g=n,c=2,n=s
बीभत्सम् बीभत्स pos=a,g=n,c=2,n=s
युध्यमानः युध् pos=va,g=m,c=1,n=s,f=part
कथंचन कथंचन pos=i
तेन तेन pos=i
देव देव pos=n,comp=y
मनुष्येषु मनुष्य pos=n,g=m,c=7,n=p
बीभत्सुः बीभत्सु pos=a,g=m,c=1,n=s
इति इति pos=i
माम् मद् pos=n,g=,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit