Original

पुरा शक्रेण मे दत्तं युध्यतो दानवर्षभैः ।किरीटं मूर्ध्नि सूर्याभं तेन माहुः किरीटिनम् ॥ १५ ॥

Segmented

पुरा शक्रेण मे दत्तम् युध्यतो दानव-ऋषभैः किरीटम् मूर्ध्नि सूर्य-आभम् तेन माम् आहुः किरीटिनम्

Analysis

Word Lemma Parse
पुरा पुरा pos=i
शक्रेण शक्र pos=n,g=m,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
युध्यतो युध् pos=va,g=m,c=6,n=s,f=part
दानव दानव pos=n,comp=y
ऋषभैः ऋषभ pos=n,g=m,c=3,n=p
किरीटम् किरीट pos=n,g=n,c=1,n=s
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
सूर्य सूर्य pos=n,comp=y
आभम् आभ pos=a,g=n,c=1,n=s
तेन तेन pos=i
माम् मद् pos=n,g=,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
किरीटिनम् किरीटिन् pos=n,g=m,c=2,n=s