Original

उत्तराभ्यां च पूर्वाभ्यां फल्गुनीभ्यामहं दिवा ।जातो हिमवतः पृष्ठे तेन मां फल्गुनं विदुः ॥ १४ ॥

Segmented

उत्तराभ्याम् च पूर्वाभ्याम् फल्गुनीभ्याम् अहम् दिवा जातो हिमवतः पृष्ठे तेन माम् फल्गुनम् विदुः

Analysis

Word Lemma Parse
उत्तराभ्याम् उत्तर pos=a,g=f,c=3,n=d
pos=i
पूर्वाभ्याम् पूर्व pos=n,g=f,c=3,n=d
फल्गुनीभ्याम् फल्गुनी pos=n,g=f,c=3,n=d
अहम् मद् pos=n,g=,c=1,n=s
दिवा दिवा pos=i
जातो जन् pos=va,g=m,c=1,n=s,f=part
हिमवतः हिमवन्त् pos=n,g=m,c=6,n=s
पृष्ठे पृष्ठ pos=n,g=n,c=7,n=s
तेन तद् pos=n,g=m,c=3,n=s
माम् मद् pos=n,g=,c=2,n=s
फल्गुनम् फल्गुन pos=n,g=m,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit