Original

श्वेताः काञ्चनसंनाहा रथे युज्यन्ति मे हयाः ।संग्रामे युध्यमानस्य तेनाहं श्वेतवाहनः ॥ १३ ॥

Segmented

श्वेताः काञ्चन-संनाहाः रथे युज्यन्ति मे हयाः संग्रामे युध्यमानस्य तेन अहम् श्वेतवाहनः

Analysis

Word Lemma Parse
श्वेताः श्वेत pos=a,g=m,c=1,n=p
काञ्चन काञ्चन pos=n,comp=y
संनाहाः संनाह pos=n,g=m,c=1,n=p
रथे रथ pos=n,g=m,c=7,n=s
युज्यन्ति युज् pos=v,p=3,n=p,l=lat
मे मद् pos=n,g=,c=6,n=s
हयाः हय pos=n,g=m,c=1,n=p
संग्रामे संग्राम pos=n,g=m,c=7,n=s
युध्यमानस्य युध् pos=va,g=m,c=6,n=s,f=part
तेन तेन pos=i
अहम् मद् pos=n,g=,c=1,n=s
श्वेतवाहनः श्वेतवाहन pos=n,g=m,c=1,n=s