Original

अभिप्रयामि संग्रामे यदहं युद्धदुर्मदान् ।नाजित्वा विनिवर्तामि तेन मां विजयं विदुः ॥ १२ ॥

Segmented

अभिप्रयामि संग्रामे यद् अहम् युद्ध-दुर्मदान् न अजित्वा विनिवर्तामि तेन माम् विजयम् विदुः

Analysis

Word Lemma Parse
अभिप्रयामि अभिप्रया pos=v,p=1,n=s,l=lat
संग्रामे संग्राम pos=n,g=m,c=7,n=s
यद् यत् pos=i
अहम् मद् pos=n,g=,c=1,n=s
युद्ध युद्ध pos=n,comp=y
दुर्मदान् दुर्मद pos=a,g=m,c=2,n=p
pos=i
अजित्वा अजित्वा pos=i
विनिवर्तामि विनिवृत् pos=v,p=1,n=s,l=lat
तेन तेन pos=i
माम् मद् pos=n,g=,c=2,n=s
विजयम् विजय pos=n,g=m,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit