Original

अर्जुनः फल्गुनो जिष्णुः कृष्णो बीभत्सुरेव च ।धनंजयश्च केनासि प्रब्रूहि मम तत्त्वतः ।श्रुता मे तस्य वीरस्य केवला नामहेतवः ॥ १० ॥

Segmented

अर्जुनः फल्गुनो जिष्णुः कृष्णो बीभत्सुः एव च धनञ्जयः च केन असि प्रब्रूहि मम तत्त्वतः श्रुता मे तस्य वीरस्य केवला नाम-हेतवः

Analysis

Word Lemma Parse
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
फल्गुनो फल्गुन pos=n,g=m,c=1,n=s
जिष्णुः जिष्णु pos=n,g=m,c=1,n=s
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
बीभत्सुः बीभत्सु pos=a,g=m,c=1,n=s
एव एव pos=i
pos=i
धनञ्जयः धनंजय pos=n,g=m,c=1,n=s
pos=i
केन केन pos=i
असि अस् pos=v,p=2,n=s,l=lat
प्रब्रूहि प्रब्रू pos=v,p=2,n=s,l=lot
मम मद् pos=n,g=,c=6,n=s
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s
श्रुता श्रु pos=va,g=m,c=1,n=p,f=part
मे मद् pos=n,g=,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
वीरस्य वीर pos=n,g=m,c=6,n=s
केवला केवल pos=a,g=m,c=1,n=p
नाम नामन् pos=n,comp=y
हेतवः हेतु pos=n,g=m,c=1,n=p