Original

उत्तर उवाच ।सुवर्णविकृतानीमान्यायुधानि महात्मनाम् ।रुचिराणि प्रकाशन्ते पार्थानामाशुकारिणाम् ॥ १ ॥

Segmented

उत्तर उवाच सुवर्ण-विकृतानि इमानि आयुधानि महात्मनाम् रुचिराणि प्रकाशन्ते पार्थानाम् आशु-कारिणाम्

Analysis

Word Lemma Parse
उत्तर उत्तर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सुवर्ण सुवर्ण pos=n,comp=y
विकृतानि विकृ pos=va,g=n,c=1,n=p,f=part
इमानि इदम् pos=n,g=n,c=1,n=p
आयुधानि आयुध pos=n,g=n,c=1,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
रुचिराणि रुचिर pos=a,g=n,c=1,n=p
प्रकाशन्ते प्रकाश् pos=v,p=3,n=p,l=lat
पार्थानाम् पार्थ pos=n,g=m,c=6,n=p
आशु आशु pos=a,comp=y
कारिणाम् कारिन् pos=a,g=m,c=6,n=p