Original

शिवाश्च विनदन्त्येता दीप्तायां दिशि दारुणाः ।हयाश्चाश्रूणि मुञ्चन्ति ध्वजाः कम्पन्त्यकम्पिताः ॥ ६ ॥

Segmented

शिवाः च विनदन्ति एताः दीप्तायाम् दिशि दारुणाः हयाः च अश्रूणि मुञ्चन्ति ध्वजाः कम्पन्ति अकम्पिताः

Analysis

Word Lemma Parse
शिवाः शिवा pos=n,g=f,c=1,n=p
pos=i
विनदन्ति विनद् pos=v,p=3,n=p,l=lat
एताः एतद् pos=n,g=f,c=1,n=p
दीप्तायाम् दीप् pos=va,g=f,c=7,n=s,f=part
दिशि दिश् pos=n,g=f,c=7,n=s
दारुणाः दारुण pos=a,g=f,c=1,n=p
हयाः हय pos=n,g=m,c=1,n=p
pos=i
अश्रूणि अश्रु pos=n,g=n,c=2,n=p
मुञ्चन्ति मुच् pos=v,p=3,n=p,l=lat
ध्वजाः ध्वज pos=n,g=m,c=1,n=p
कम्पन्ति कम्प् pos=v,p=3,n=p,l=lat
अकम्पिताः अकम्पित pos=a,g=m,c=1,n=p