Original

चलाश्च वाताः संवान्ति रूक्षाः परुषनिःस्वनाः ।भस्मवर्णप्रकाशेन तमसा संवृतं नभः ॥ ४ ॥

Segmented

चलाः च वाताः संवान्ति रूक्षाः परुष-निःस्वनाः भस्म-वर्ण-प्रकाशेन तमसा संवृतम् नभः

Analysis

Word Lemma Parse
चलाः चल pos=a,g=m,c=1,n=p
pos=i
वाताः वात pos=n,g=m,c=1,n=p
संवान्ति संवा pos=v,p=3,n=p,l=lat
रूक्षाः रूक्ष pos=a,g=m,c=1,n=p
परुष परुष pos=a,comp=y
निःस्वनाः निःस्वन pos=n,g=m,c=1,n=p
भस्म भस्मन् pos=n,comp=y
वर्ण वर्ण pos=n,comp=y
प्रकाशेन प्रकाश pos=n,g=n,c=3,n=s
तमसा तमस् pos=n,g=n,c=3,n=s
संवृतम् संवृ pos=va,g=n,c=1,n=s,f=part
नभः नभस् pos=n,g=n,c=1,n=s