Original

तानवेक्ष्य हतोत्साहानुत्पातानपि चाद्भुतान् ।गुरुः शस्त्रभृतां श्रेष्ठो भारद्वाजोऽभ्यभाषत ॥ ३ ॥

Segmented

तान् अवेक्ष्य हत-उत्साहान् उत्पातान् अपि च अद्भुताम् गुरुः शस्त्रभृताम् श्रेष्ठो भारद्वाजो ऽभ्यभाषत

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
अवेक्ष्य अवेक्ष् pos=vi
हत हन् pos=va,comp=y,f=part
उत्साहान् उत्साह pos=n,g=m,c=2,n=p
उत्पातान् उत्पात pos=n,g=m,c=2,n=p
अपि अपि pos=i
pos=i
अद्भुताम् अद्भुत pos=a,g=m,c=2,n=p
गुरुः गुरु pos=n,g=m,c=1,n=s
शस्त्रभृताम् शस्त्रभृत् pos=n,g=m,c=6,n=p
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
भारद्वाजो भारद्वाज pos=n,g=m,c=1,n=s
ऽभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan