Original

भीष्मद्रोणमुखास्तत्र कुरूणां रथसत्तमाः ।वित्रस्तमनसः सर्वे धनंजयकृताद्भयात् ॥ २ ॥

Segmented

भीष्म-द्रोण-मुखाः तत्र कुरूणाम् रथ-सत्तमाः वित्रस्त-मनसः सर्वे धनञ्जय-कृतात् भयात्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,comp=y
द्रोण द्रोण pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
रथ रथ pos=n,comp=y
सत्तमाः सत्तम pos=a,g=m,c=1,n=p
वित्रस्त वित्रस् pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
धनञ्जय धनंजय pos=n,comp=y
कृतात् कृ pos=va,g=n,c=5,n=s,f=part
भयात् भय pos=n,g=n,c=5,n=s