Original

वैशंपायन उवाच ।तस्मिन्ब्रुवति तद्वाक्यं धार्तराष्ट्रे परंतपे ।भीष्मो द्रोणः कृपो द्रौणिः पौरुषं तदपूजयन् ॥ १६ ॥

Segmented

वैशंपायन उवाच तस्मिन् ब्रुवति तद् वाक्यम् धार्तराष्ट्रे परंतपे भीष्मो द्रोणः कृपो द्रौणिः पौरुषम् तद् अपूजयन्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्मिन् तद् pos=n,g=m,c=7,n=s
ब्रुवति ब्रू pos=va,g=m,c=7,n=s,f=part
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
धार्तराष्ट्रे धार्तराष्ट्र pos=n,g=m,c=7,n=s
परंतपे परंतप pos=a,g=m,c=7,n=s
भीष्मो भीष्म pos=n,g=m,c=1,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
कृपो कृप pos=n,g=m,c=1,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
पौरुषम् पौरुष pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
अपूजयन् पूजय् pos=v,p=3,n=p,l=lan