Original

अथैष कश्चिदेवान्यः क्लीबवेषेण मानवः ।शरैरेनं सुनिशितैः पातयिष्यामि भूतले ॥ १५ ॥

Segmented

अथ एष कश्चिद् एव अन्यः क्लीब-वेषेण मानवः शरैः एनम् सु निशितैः पातयिष्यामि भू-तले

Analysis

Word Lemma Parse
अथ अथ pos=i
एष एतद् pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
एव एव pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
क्लीब क्लीब pos=a,comp=y
वेषेण वेष pos=n,g=m,c=3,n=s
मानवः मानव pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
एनम् एनद् pos=n,g=m,c=2,n=s
सु सु pos=i
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
पातयिष्यामि पातय् pos=v,p=1,n=s,l=lrt
भू भू pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s