Original

दुर्योधन उवाच ।यद्येष पार्थो राधेय कृतं कार्यं भवेन्मम ।ज्ञाताः पुनश्चरिष्यन्ति द्वादशान्यान्हि वत्सरान् ॥ १४ ॥

Segmented

दुर्योधन उवाच यदि एष पार्थो राधेय कृतम् कार्यम् भवेत् मे ज्ञाताः पुनः चरिष्यन्ति द्वादश अन्यान् हि वत्सरान्

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यदि यदि pos=i
एष एतद् pos=n,g=m,c=1,n=s
पार्थो पार्थ pos=n,g=m,c=1,n=s
राधेय राधेय pos=n,g=m,c=8,n=s
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
कार्यम् कार्य pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
मे मद् pos=n,g=,c=6,n=s
ज्ञाताः ज्ञा pos=va,g=m,c=1,n=p,f=part
पुनः पुनर् pos=i
चरिष्यन्ति चर् pos=v,p=3,n=p,l=lrt
द्वादश द्वादशन् pos=n,g=n,c=2,n=s
अन्यान् अन्य pos=n,g=m,c=2,n=p
हि हि pos=i
वत्सरान् वत्सर pos=n,g=m,c=2,n=p