Original

कर्ण उवाच ।सदा भवान्फल्गुनस्य गुणैरस्मान्विकत्थसे ।न चार्जुनः कला पूर्णा मम दुर्योधनस्य वा ॥ १३ ॥

Segmented

कर्ण उवाच सदा भवान् फल्गुनस्य गुणैः अस्मान् विकत्थसे न च अर्जुनः कला पूर्णा मम दुर्योधनस्य वा

Analysis

Word Lemma Parse
कर्ण कर्ण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सदा सदा pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
फल्गुनस्य फल्गुन pos=n,g=m,c=6,n=s
गुणैः गुण pos=n,g=m,c=3,n=p
अस्मान् मद् pos=n,g=m,c=2,n=p
विकत्थसे विकत्थ् pos=v,p=2,n=s,l=lat
pos=i
pos=i
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
कला कला pos=n,g=f,c=1,n=s
पूर्णा पृ pos=va,g=f,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
दुर्योधनस्य दुर्योधन pos=n,g=m,c=6,n=s
वा वा pos=i