Original

नेहास्य प्रतियोद्धारमहं पश्यामि कौरवाः ।महादेवोऽपि पार्थेन श्रूयते युधि तोषितः ॥ १२ ॥

Segmented

न इह अस्य प्रतियोद्धारम् अहम् पश्यामि कौरवाः महादेवो ऽपि पार्थेन श्रूयते युधि तोषितः

Analysis

Word Lemma Parse
pos=i
इह इह pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
प्रतियोद्धारम् प्रतियोद्धृ pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
कौरवाः कौरव pos=n,g=m,c=8,n=p
महादेवो महादेव pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
पार्थेन पार्थ pos=n,g=m,c=3,n=s
श्रूयते श्रु pos=v,p=3,n=s,l=lat
युधि युध् pos=n,g=f,c=7,n=s
तोषितः तोषय् pos=va,g=m,c=1,n=s,f=part