Original

क्लेशितश्च वने शूरो वासवेन च शिक्षितः ।अमर्षवशमापन्नो योत्स्यते नात्र संशयः ॥ ११ ॥

Segmented

क्लेशितः च वने शूरो वासवेन च शिक्षितः अमर्ष-वशम् आपन्नो योत्स्यते न अत्र संशयः

Analysis

Word Lemma Parse
क्लेशितः क्लेशय् pos=va,g=m,c=1,n=s,f=part
pos=i
वने वन pos=n,g=n,c=7,n=s
शूरो शूर pos=n,g=m,c=1,n=s
वासवेन वासव pos=n,g=m,c=3,n=s
pos=i
शिक्षितः शिक्षय् pos=va,g=m,c=1,n=s,f=part
अमर्ष अमर्ष pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
आपन्नो आपद् pos=va,g=m,c=1,n=s,f=part
योत्स्यते युध् pos=v,p=3,n=s,l=lrt
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s