Original

वैशंपायन उवाच ।तं दृष्ट्वा क्लीबवेषेण रथस्थं नरपुंगवम् ।शमीमभिमुखं यान्तं रथमारोप्य चोत्तरम् ॥ १ ॥

Segmented

वैशंपायन उवाच तम् दृष्ट्वा क्लीब-वेषेण रथ-स्थम् नर-पुंगवम् शमीम् अभिमुखम् यान्तम् रथम् आरोप्य च उत्तरम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
क्लीब क्लीब pos=a,comp=y
वेषेण वेष pos=n,g=m,c=3,n=s
रथ रथ pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
नर नर pos=n,comp=y
पुंगवम् पुंगव pos=n,g=m,c=2,n=s
शमीम् शमी pos=n,g=f,c=2,n=s
अभिमुखम् अभिमुख pos=a,g=m,c=2,n=s
यान्तम् या pos=va,g=m,c=2,n=s,f=part
रथम् रथ pos=n,g=m,c=2,n=s
आरोप्य आरोपय् pos=vi
pos=i
उत्तरम् उत्तर pos=n,g=m,c=2,n=s