Original

वैशंपायन उवाच ।तथाभिवादिनं मत्स्यं कौरवेयाः पृथक्पृथक् ।ऊचुः प्राञ्जलयः सर्वे युधिष्ठिरपुरोगमाः ॥ ४० ॥

Segmented

वैशंपायन उवाच तथा अभिवादिनम् मत्स्यम् कौरवेयाः पृथक् पृथक् ऊचुः प्राञ्जलयः सर्वे युधिष्ठिर-पुरोगमाः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
अभिवादिनम् अभिवादिन् pos=a,g=m,c=2,n=s
मत्स्यम् मत्स्य pos=n,g=m,c=2,n=s
कौरवेयाः कौरवेय pos=n,g=m,c=1,n=p
पृथक् पृथक् pos=i
पृथक् पृथक् pos=i
ऊचुः वच् pos=v,p=3,n=p,l=lit
प्राञ्जलयः प्राञ्जलि pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
युधिष्ठिर युधिष्ठिर pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p