Original

राजानो राजपुत्राश्च तनुत्राण्यत्र भेजिरे ।भानुमन्ति विचित्राणि सूपसेव्यानि भागशः ॥ ९ ॥

Segmented

राजानो राज-पुत्राः च तनुत्रानि अत्र भेजिरे भानुमन्ति विचित्राणि सु उपसेव् भागशः

Analysis

Word Lemma Parse
राजानो राजन् pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
pos=i
तनुत्रानि तनुत्र pos=n,g=n,c=2,n=p
अत्र अत्र pos=i
भेजिरे भज् pos=v,p=3,n=p,l=lit
भानुमन्ति भानुमत् pos=a,g=n,c=2,n=p
विचित्राणि विचित्र pos=a,g=n,c=2,n=p
सु सु pos=i
उपसेव् उपसेव् pos=va,g=n,c=2,n=p,f=krtya
भागशः भागशस् pos=i