Original

शूरैः परिवृतं योधैः कुण्डलाङ्गदधारिभिः ।सद्भिश्च मन्त्रिभिः सार्धं पाण्डवैश्च नरर्षभैः ॥ ५ ॥

Segmented

शूरैः परिवृतम् योधैः कुण्डल-अङ्गद-धारिन् सद्भिः च मन्त्रिभिः सार्धम् पाण्डवैः च नर-ऋषभैः

Analysis

Word Lemma Parse
शूरैः शूर pos=n,g=m,c=3,n=p
परिवृतम् परिवृ pos=va,g=m,c=2,n=s,f=part
योधैः योध pos=n,g=m,c=3,n=p
कुण्डल कुण्डल pos=n,comp=y
अङ्गद अङ्गद pos=n,comp=y
धारिन् धारिन् pos=a,g=m,c=3,n=p
सद्भिः सत् pos=a,g=m,c=3,n=p
pos=i
मन्त्रिभिः मन्त्रिन् pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
pos=i
नर नर pos=n,comp=y
ऋषभैः ऋषभ pos=n,g=m,c=3,n=p