Original

ततो जवेन महता गोपाः पुरमथाव्रजत् ।अपश्यन्मत्स्यराजं च रथात्प्रस्कन्द्य कुण्डली ॥ ४ ॥

Segmented

ततो जवेन महता गोपाः पुरम् अथ अव्रजत् अपश्यत् मत्स्य-राजम् च रथात् प्रस्कन्द्य कुण्डली

Analysis

Word Lemma Parse
ततो ततस् pos=i
जवेन जव pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
गोपाः गोप pos=n,g=m,c=1,n=p
पुरम् पुर pos=n,g=n,c=2,n=s
अथ अथ pos=i
अव्रजत् व्रज् pos=v,p=3,n=s,l=lan
अपश्यत् पश् pos=v,p=3,n=s,l=lan
मत्स्य मत्स्य pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
pos=i
रथात् रथ pos=n,g=m,c=5,n=s
प्रस्कन्द्य प्रस्कन्द् pos=vi
कुण्डली कुण्डलिन् pos=a,g=m,c=1,n=s