Original

विशारदानां वश्यानां हृष्टानां चानुयायिनाम् ।अष्टौ रथसहस्राणि दश नागशतानि च ।षष्टिश्चाश्वसहस्राणि मत्स्यानामभिनिर्ययुः ॥ २८ ॥

Segmented

विशारदानाम् वश्यानाम् हृष्टानाम् च अनुयायिन् अष्टौ रथ-सहस्राणि दश नाग-शतानि च षष्टिः च अश्व-सहस्राणि मत्स्यानाम् अभिनिर्ययुः

Analysis

Word Lemma Parse
विशारदानाम् विशारद pos=a,g=m,c=6,n=p
वश्यानाम् वश्य pos=a,g=m,c=6,n=p
हृष्टानाम् हृष् pos=va,g=m,c=6,n=p,f=part
pos=i
अनुयायिन् अनुयायिन् pos=a,g=m,c=6,n=p
अष्टौ अष्टन् pos=n,g=m,c=1,n=p
रथ रथ pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
दश दशन् pos=n,g=n,c=1,n=s
नाग नाग pos=n,comp=y
शतानि शत pos=n,g=n,c=1,n=p
pos=i
षष्टिः षष्टि pos=n,g=f,c=1,n=s
pos=i
अश्व अश्व pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
मत्स्यानाम् मत्स्य pos=n,g=m,c=6,n=p
अभिनिर्ययुः अभिनिर्या pos=v,p=3,n=p,l=lit