Original

स्वारूढा युद्धकुशलैः शिक्षितैर्हस्तिसादिभिः ।राजानमन्वयुः पश्चाच्चलन्त इव पर्वताः ॥ २७ ॥

Segmented

सु आरूढाः युद्ध-कुशलैः शिक्षितैः हस्ति-सादिन् राजानम् अन्वयुः पश्चात् चल् इव पर्वताः

Analysis

Word Lemma Parse
सु सु pos=i
आरूढाः आरुह् pos=va,g=m,c=1,n=p,f=part
युद्ध युद्ध pos=n,comp=y
कुशलैः कुशल pos=a,g=m,c=3,n=p
शिक्षितैः शिक्षय् pos=va,g=m,c=3,n=p,f=part
हस्ति हस्तिन् pos=n,comp=y
सादिन् सादिन् pos=a,g=m,c=3,n=p
राजानम् राजन् pos=n,g=m,c=2,n=s
अन्वयुः अनुया pos=v,p=3,n=p,l=lun
पश्चात् पश्चात् pos=i
चल् चल् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
पर्वताः पर्वत pos=n,g=m,c=1,n=p