Original

तरस्विनश्छन्नरूपाः सर्वे युद्धविशारदाः ।विराटमन्वयुः पश्चात्सहिताः कुरुपुंगवाः ।चत्वारो भ्रातरः शूराः पाण्डवाः सत्यविक्रमाः ॥ २५ ॥

Segmented

तरस्विनः छन्न-रूपाः सर्वे युद्ध-विशारदाः विराटम् अन्वयुः पश्चात् सहिताः कुरु-पुंगवाः चत्वारो भ्रातरः शूराः पाण्डवाः सत्य-विक्रमाः

Analysis

Word Lemma Parse
तरस्विनः तरस्विन् pos=a,g=m,c=1,n=p
छन्न छद् pos=va,comp=y,f=part
रूपाः रूप pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
युद्ध युद्ध pos=n,comp=y
विशारदाः विशारद pos=a,g=m,c=1,n=p
विराटम् विराट pos=n,g=m,c=2,n=s
अन्वयुः अनुया pos=v,p=3,n=p,l=lun
पश्चात् पश्चात् pos=i
सहिताः सहित pos=a,g=m,c=1,n=p
कुरु कुरु pos=n,comp=y
पुंगवाः पुंगव pos=n,g=m,c=1,n=p
चत्वारो चतुर् pos=n,g=m,c=1,n=p
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
शूराः शूर pos=n,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
सत्य सत्य pos=a,comp=y
विक्रमाः विक्रम pos=n,g=m,c=1,n=p