Original

तान्प्रहृष्टास्ततः सूता राजभक्तिपुरस्कृताः ।निर्दिष्टान्नरदेवेन रथाञ्शीघ्रमयोजयन् ॥ २३ ॥

Segmented

तान् प्रहृष्टाः ततस् सूता राज-भक्ति-पुरस्कृताः निर्दिष्टान् नरदेवेन रथाञ् शीघ्रम् अयोजयन्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
प्रहृष्टाः प्रहृष् pos=va,g=m,c=1,n=p,f=part
ततस् ततस् pos=i
सूता सूत pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
भक्ति भक्ति pos=n,comp=y
पुरस्कृताः पुरस्कृ pos=va,g=m,c=1,n=p,f=part
निर्दिष्टान् निर्दिश् pos=va,g=m,c=2,n=p,f=part
नरदेवेन नरदेव pos=n,g=m,c=3,n=s
रथाञ् रथ pos=n,g=m,c=2,n=p
शीघ्रम् शीघ्रम् pos=i
अयोजयन् योजय् pos=v,p=3,n=p,l=lan