Original

एतच्छ्रुत्वा तु नृपतेर्वाक्यं त्वरितमानसः ।शतानीकस्तु पार्थेभ्यो रथान्राजन्समादिशत् ।सहदेवाय राज्ञे च भीमाय नकुलाय च ॥ २२ ॥

Segmented

एतत् श्रुत्वा तु नृपतेः वाक्यम् त्वरित-मानसः शतानीकः तु पार्थेभ्यो रथान् राजन् समादिशत् सहदेवाय राज्ञे च भीमाय नकुलाय च

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तु तु pos=i
नृपतेः नृपति pos=n,g=m,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
त्वरित त्वर् pos=va,comp=y,f=part
मानसः मानस pos=n,g=m,c=1,n=s
शतानीकः शतानीक pos=n,g=m,c=1,n=s
तु तु pos=i
पार्थेभ्यो पार्थ pos=n,g=m,c=4,n=p
रथान् रथ pos=n,g=m,c=2,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
समादिशत् समादिस् pos=v,p=3,n=s,l=lan
सहदेवाय सहदेव pos=n,g=m,c=4,n=s
राज्ञे राजन् pos=n,g=m,c=4,n=s
pos=i
भीमाय भीम pos=n,g=m,c=4,n=s
नकुलाय नकुल pos=n,g=m,c=4,n=s
pos=i