Original

वीराङ्गरूपाः पुरुषा नागराजकरोपमाः ।नेमे जातु न युध्येरन्निति मे धीयते मतिः ॥ २१ ॥

Segmented

वीर-अङ्ग-रूपाः पुरुषा नाग-राज-कर-उपमाः न इमे जातु न युध्येरन्न् इति मे धीयते मतिः

Analysis

Word Lemma Parse
वीर वीर pos=n,comp=y
अङ्ग अङ्ग pos=a,comp=y
रूपाः रूप pos=n,g=m,c=1,n=p
पुरुषा पुरुष pos=n,g=m,c=1,n=p
नाग नाग pos=n,comp=y
राज राजन् pos=n,comp=y
कर कर pos=n,comp=y
उपमाः उपम pos=a,g=m,c=1,n=p
pos=i
इमे इदम् pos=n,g=m,c=1,n=p
जातु जातु pos=i
pos=i
युध्येरन्न् युध् pos=v,p=3,n=p,l=vidhilin
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
धीयते धा pos=v,p=3,n=s,l=lat
मतिः मति pos=n,g=f,c=1,n=s