Original

एतेषामपि दीयन्तां रथा ध्वजपताकिनः ।कवचानि विचित्राणि दृढानि च मृदूनि च ।प्रतिमुञ्चन्तु गात्रेषु दीयन्तामायुधानि च ॥ २० ॥

Segmented

एतेषाम् अपि दीयन्ताम् रथा ध्वज-पताकिन् कवचानि विचित्राणि दृढानि च मृदूनि च प्रतिमुञ्चन्तु गात्रेषु दीयन्ताम् आयुधानि च

Analysis

Word Lemma Parse
एतेषाम् एतद् pos=n,g=m,c=6,n=p
अपि अपि pos=i
दीयन्ताम् दा pos=v,p=3,n=p,l=lot
रथा रथ pos=n,g=m,c=1,n=p
ध्वज ध्वज pos=n,comp=y
पताकिन् पताकिन् pos=a,g=m,c=1,n=p
कवचानि कवच pos=n,g=n,c=1,n=p
विचित्राणि विचित्र pos=a,g=n,c=1,n=p
दृढानि दृढ pos=a,g=n,c=1,n=p
pos=i
मृदूनि मृदु pos=a,g=n,c=1,n=p
pos=i
प्रतिमुञ्चन्तु प्रतिमुच् pos=v,p=3,n=p,l=lot
गात्रेषु गात्र pos=n,g=n,c=7,n=p
दीयन्ताम् दा pos=v,p=3,n=p,l=lot
आयुधानि आयुध pos=n,g=n,c=1,n=p
pos=i