Original

अथ मत्स्योऽब्रवीद्राजा शतानीकं जघन्यजम् ।कङ्कबल्लवगोपाला दामग्रन्थिश्च वीर्यवान् ।युध्येयुरिति मे बुद्धिर्वर्तते नात्र संशयः ॥ १९ ॥

Segmented

अथ मत्स्यो ऽब्रवीद् राजा शतानीकम् जघन्य-जम् कङ्क-बल्लव-गोपालाः दामग्रन्थि च वीर्यवान् युध्येयुः इति मे बुद्धिः वर्तते न अत्र संशयः

Analysis

Word Lemma Parse
अथ अथ pos=i
मत्स्यो मत्स्य pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
राजा राजन् pos=n,g=m,c=1,n=s
शतानीकम् शतानीक pos=n,g=m,c=2,n=s
जघन्य जघन्य pos=a,comp=y
जम् pos=a,g=m,c=2,n=s
कङ्क कङ्क pos=n,comp=y
बल्लव बल्लव pos=n,comp=y
गोपालाः गोपाल pos=n,g=m,c=1,n=p
दामग्रन्थि दामग्रन्थि pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
युध्येयुः युध् pos=v,p=3,n=p,l=vidhilin
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s