Original

अथान्यान्विविधाकारान्ध्वजान्हेमविभूषितान् ।यथास्वं क्षत्रियाः शूरा रथेषु समयोजयन् ॥ १८ ॥

Segmented

अथ अन्यान् विविध-आकारान् ध्वजान् हेम-विभूषितान् यथास्वम् क्षत्रियाः शूरा रथेषु समयोजयन्

Analysis

Word Lemma Parse
अथ अथ pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
विविध विविध pos=a,comp=y
आकारान् आकार pos=n,g=m,c=2,n=p
ध्वजान् ध्वज pos=n,g=m,c=2,n=p
हेम हेमन् pos=n,comp=y
विभूषितान् विभूषय् pos=va,g=m,c=2,n=p,f=part
यथास्वम् यथास्वम् pos=i
क्षत्रियाः क्षत्रिय pos=n,g=m,c=1,n=p
शूरा शूर pos=n,g=m,c=1,n=p
रथेषु रथ pos=n,g=m,c=7,n=p
समयोजयन् संयोजय् pos=v,p=3,n=p,l=lan