Original

सूर्यचन्द्रप्रतीकाशो रथे दिव्ये हिरण्मयः ।महानुभावो मत्स्यस्य ध्वज उच्छिश्रिये तदा ॥ १७ ॥

Segmented

सूर्य-चन्द्र-प्रतीकाशः रथे दिव्ये हिरण्मयः महा-अनुभावः मत्स्यस्य ध्वज उच्छिश्रिये तदा

Analysis

Word Lemma Parse
सूर्य सूर्य pos=n,comp=y
चन्द्र चन्द्र pos=n,comp=y
प्रतीकाशः प्रतीकाश pos=n,g=m,c=1,n=s
रथे रथ pos=n,g=m,c=7,n=s
दिव्ये दिव्य pos=a,g=m,c=7,n=s
हिरण्मयः हिरण्मय pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
अनुभावः अनुभाव pos=n,g=m,c=1,n=s
मत्स्यस्य मत्स्य pos=n,g=m,c=6,n=s
ध्वज ध्वज pos=n,g=m,c=1,n=s
उच्छिश्रिये उच्छ्रि pos=v,p=3,n=s,l=lit
तदा तदा pos=i