Original

सूपस्करेषु शुभ्रेषु महत्सु च महारथाः ।पृथक्काञ्चनसंनाहान्रथेष्वश्वानयोजयन् ॥ १६ ॥

Segmented

सु उपस्करेषु शुभ्रेषु महत्सु च महा-रथाः पृथक् काञ्चन-संनाहान् रथेषु अश्वान् अयोजयन्

Analysis

Word Lemma Parse
सु सु pos=i
उपस्करेषु उपस्कर pos=n,g=m,c=7,n=p
शुभ्रेषु शुभ्र pos=a,g=m,c=7,n=p
महत्सु महत् pos=a,g=m,c=7,n=p
pos=i
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
पृथक् पृथक् pos=i
काञ्चन काञ्चन pos=n,comp=y
संनाहान् संनाह pos=n,g=m,c=2,n=p
रथेषु रथ pos=n,g=m,c=7,n=p
अश्वान् अश्व pos=n,g=m,c=2,n=p
अयोजयन् योजय् pos=v,p=3,n=p,l=lan